B 326-22 Keśavīyavarṣaphalapaddhati
Manuscript culture infobox
Filmed in: B 326/22
Title: Keśavīyavarṣaphalapaddhati
Dimensions: 28.7 x 12.3 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7428
Remarks:
Reel No. B 326/22
Inventory No. 33546
Title Keśavīyavarṣaphalapaddhati[ṭīkā]
Remarks a commentary on Keśavīyapaddhati by Viśvanātha Daivajña
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 28.7 x 12.3 cm
Binding Hole
Folios 18
Lines per Folio 9–13
Foliation
Place of Deposit NAK
Accession No. 5/7428
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
tundilam indukalādharam adhavīkṛtavighnasaṃ /// (2)
kāmaṃ kāmariṣor (!) arbhakaṃ bhajata ||
divākarāddaivavidāṃ bariṣṭād yo viśvanātho /// (3)
śvavasyābda phalasya ṭīkāṃ karoti sodāharaṇāṃ prasannam || śrīmat keśavadaiva ///
(4)rthaṃ tatpracārthaṃ (!) ca gaṇeśaṃ namaskṛtya
cikirṣitaṃ pratijāṇīte || yata iti || (fol. 1v1–4)
End
labdhaṃ rāsyādikā muṃthā sphuṭā yarṣa (!) muṣe bhavet ||
prśmāṃgavarṣavilgnanātho janmādhipas turyapatiḥ pra(1)kalpaḥ ||
lagnān muthāhādhipaḥ syā rāśi yaḥ pūrvavadatra ciṃtyaḥ || (!) asyāthaḥ (!) praśnakāle yadaṃgaṃ lagnaṃ vat (!) svāmī yaḥ eva varṣa(2)lagnasvāmī || turyapatir varṣalagnāc caturtho yo rāśis tajjanmalagnaṃ tasya svāmī janmalagneśaḥ | anyat sarvaṃ pūrvavat || || (fol. 17v10–18r2)
Colophon
iti śrīgaṇakacakracūḍāmaṇi śrīdivākaradaivajñātmaja śrīviśvanāthadaivajñaviracitā śrīkeśavadaivajñakṛtavarṣapha(4)lapaddhatiṭīkā samāptā || || || (fol. 18r3–4)
Microfilm Details
Reel No. B 326/22
Date of Filming 20-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 09-09-2004