B 326-22 Keśavīyavarṣaphalapaddhati

Manuscript culture infobox

Filmed in: B 326/22
Title: Keśavīyavarṣaphalapaddhati
Dimensions: 28.7 x 12.3 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7428
Remarks:

Reel No. B 326/22

Inventory No. 33546

Title Keśavīyavarṣaphalapaddhati[ṭīkā]

Remarks a commentary on Keśavīyapaddhati by Viśvanātha Daivajña

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.7 x 12.3 cm

Binding Hole

Folios 18

Lines per Folio 9–13

Foliation

Place of Deposit NAK

Accession No. 5/7428

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||    ||

tundilam indukalādharam adhavīkṛtavighnasaṃ /// (2)
kāmaṃ kāmariṣor (!) arbhakaṃ bhajata ||
divākarāddaivavidāṃ bariṣṭād yo viśvanātho /// (3)
śvavasyābda phalasya ṭīkāṃ karoti sodāharaṇāṃ prasannam || śrīmat keśavadaiva ///
(4)rthaṃ tatpracārthaṃ (!) ca gaṇeśaṃ namaskṛtya
cikirṣitaṃ pratijāṇīte || yata iti || (fol. 1v1–4)

End

labdhaṃ rāsyādikā muṃthā sphuṭā yarṣa (!) muṣe bhavet ||
prśmāṃgavarṣavilgnanātho janmādhipas turyapatiḥ pra(1)kalpaḥ ||
lagnān muthāhādhipaḥ syā rāśi yaḥ pūrvavadatra ciṃtyaḥ || (!) asyāthaḥ (!) praśnakāle yadaṃgaṃ lagnaṃ vat (!) svāmī yaḥ eva varṣa(2)lagnasvāmī || turyapatir varṣalagnāc caturtho yo rāśis tajjanmalagnaṃ tasya svāmī janmalagneśaḥ | anyat sarvaṃ pūrvavat ||    || (fol. 17v10–18r2)

Colophon

iti śrīgaṇakacakracūḍāmaṇi śrīdivākaradaivajñātmaja śrīviśvanāthadaivajñaviracitā śrīkeśavadaivajñakṛtavarṣapha(4)lapaddhatiṭīkā samāptā ||    ||    || (fol. 18r3–4)

Microfilm Details

Reel No. B 326/22

Date of Filming 20-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 09-09-2004